図書

ईशावास्योपनिषत्सटीकशांकरभाष्योपेता 5. आवृत्तिः

図書を表すアイコン

ईशावास्योपनिषत्सटीकशांकरभाष्योपेता

5. आवृत्तिः

資料種別
図書
著者
आनन्दगिरिकृतटीकासंवलितशांकरभाष्योपेता ; आगाशे इत्युपाह्वैर्बालशास्त्रिभिः संशोधिता ; ब्रह्मान्नदसरस्वतीकृतमीशावास्यरहस्यम्, शंकरानन्दकृतेशावास्यीपिका, रामचन्द्रपण्डितकृतेशावास्यविवृतिः, एतत्पुस्तकत्रितयमानन्दाश्रमस्थपण्डितैः संशोधितम् ; उवटार्यकृतमीशावास्यभाष्यम्, आनन्दभट्टोपाध्यायकृतमीशावास्यभाष्यम्, अनन्ताचार्यकृतमीशावास्यभाष्यम्, इदं पुस्तकत्रयं वोडस इत्युपाह्वैर्राजरामशास्त्रिभिः संशोधितं च
出版者
आनन्दाश्रममुद्रणालये
出版年
1927
資料形態
ページ数・大きさ等
24 cm
NDC
126.3
すべて見る

資料に関する注記

一般注記:

In SanskritClassical work of Hindu philosophy; includes commentaries from Advaita point of view

書店で探す

全国の図書館の所蔵

国立国会図書館以外の全国の図書館の所蔵状況を表示します。

所蔵のある図書館から取寄せることが可能かなど、資料の利用方法は、ご自身が利用されるお近くの図書館へご相談ください

その他

  • CiNii Research

    検索サービス
    連携先のサイトで、CiNii Researchが連携している機関・データベースの所蔵状況を確認できます。

書誌情報

この資料の詳細や典拠(同じ主題の資料を指すキーワード、著者名)等を確認できます。

資料種別
図書
タイトルよみ
ईशा वास्य उपनिषत् सटीक शांकर भाष्य उपेता
著者・編者
आनन्दगिरिकृतटीकासंवलितशांकरभाष्योपेता ; आगाशे इत्युपाह्वैर्बालशास्त्रिभिः संशोधिता ; ब्रह्मान्नदसरस्वतीकृतमीशावास्यरहस्यम्, शंकरानन्दकृतेशावास्यीपिका, रामचन्द्रपण्डितकृतेशावास्यविवृतिः, एतत्पुस्तकत्रितयमानन्दाश्रमस्थपण्डितैः संशोधितम् ; उवटार्यकृतमीशावास्यभाष्यम्, आनन्दभट्टोपाध्यायकृतमीशावास्यभाष्यम्, अनन्ताचार्यकृतमीशावास्यभाष्यम्, इदं पुस्तकत्रयं वोडस इत्युपाह्वैर्राजरामशास्त्रिभिः संशोधितं च
5. आवृत्तिः
出版年月日等
1927
出版年(W3CDTF)
1927
大きさ
24 cm