図書

ऋगर्थदीपिका : अप्रकाशितपूर्वा, ऋग्वेदसंहिताव्याख्या

図書を表すアイコン

ऋगर्थदीपिका : अप्रकाशितपूर्वा, ऋग्वेदसंहिताव्याख्या

資料種別
図書
著者
ऋक्संहिताव्याख्यातुस्सायणाचार्यात्प्राग्भवेन वेङ्कटार्यतनूद्भवेन माधवेन विरचिता ; लक्ष्मणस्वरूप इत्येतैः मलयलिपिलिखितानि प्राचीनतालपत्रादर्शपुस्तकानि पर्यालोच्य पूर्वापरव्याख्यानोद्धृतैः सन्दर्भैश्चालङ्कृत्य सम्पादिता
出版者
मोतीलाल बनारसीदास
出版年
1939-1955
資料形態
ページ数・大きさ等
25 cm
NDC
-
すべて見る

資料に関する注記

一般注記:

Text in Sanskrit; introd. in English; notes in Sanskrit and EnglishVol. 4 was published at Banaras under the supervision of Jagdishlal Shastri

関連資料・改題前後資料

The Punjab Oriental series外部サイト

書店で探す

全国の図書館の所蔵

国立国会図書館以外の全国の図書館の所蔵状況を表示します。

所蔵のある図書館から取寄せることが可能かなど、資料の利用方法は、ご自身が利用されるお近くの図書館へご相談ください

その他

  • CiNii Research

    検索サービス
    連携先のサイトで、CiNii Researchが連携している機関・データベースの所蔵状況を確認できます。

書誌情報

この資料の詳細や典拠(同じ主題の資料を指すキーワード、著者名)等を確認できます。

資料種別
図書
タイトルよみ
ऋच् अर्थ दीपिका : अप्रकाशित पूर्वा, ऋच् वेद संहिता व्याख्या
著者・編者
ऋक्संहिताव्याख्यातुस्सायणाचार्यात्प्राग्भवेन वेङ्कटार्यतनूद्भवेन माधवेन विरचिता ; लक्ष्मणस्वरूप इत्येतैः मलयलिपिलिखितानि प्राचीनतालपत्रादर्शपुस्तकानि पर्यालोच्य पूर्वापरव्याख्यानोद्धृतैः सन्दर्भैश्चालङ्कृत्य सम्पादिता
出版年月日等
1939-1955
出版年(W3CDTF)
1939
大きさ
25 cm
並列タイトル等
Ṛgarthadīpikā : a pre-Sāyaṇa and hitherto unpublished commentary on Ṛgvedasaṁhitā : edited from original palm-leaf Malayalam mss. with extracts from other commentaries
Ṛgvedasaṁhitā