図書

अमरकोषः : श्रीमदमरसिंहविरचितं नामलिङ्गानुशासनम् : अनेकार्थध्वनिमञ्जरी-द्विरूपकोषैकाक्षरकोषैश्च समुपबृंहितः : रत्नप्रभाऽऽख्यसंस्कृतव्याख्यया हिन्दीटिप्पण्यादिभिश्च विभूषितः

図書を表すアイコン

अमरकोषः : श्रीमदमरसिंहविरचितं नामलिङ्गानुशासनम् : अनेकार्थध्वनिमञ्जरी-द्विरूपकोषैकाक्षरकोषैश्च समुपबृंहितः : रत्नप्रभाऽऽख्यसंस्कृतव्याख्यया हिन्दीटिप्पण्यादिभिश्च विभूषितः

資料種別
図書
著者
व्याख्याकार, ब्रह्मानन्द त्रिपाठी
出版者
चौखम्बा सुरभारती प्रकाशन
出版年
c2008
資料形態
ページ数・大きさ等
18 cm
NDC
-
すべて見る

資料に関する注記

一般注記:

Added t.p. in English

書店で探す

全国の図書館の所蔵

国立国会図書館以外の全国の図書館の所蔵状況を表示します。

所蔵のある図書館から取寄せることが可能かなど、資料の利用方法は、ご自身が利用されるお近くの図書館へご相談ください

その他

  • CiNii Research

    検索サービス
    連携先のサイトで、CiNii Researchが連携している機関・データベースの所蔵状況を確認できます。

書誌情報

この資料の詳細や典拠(同じ主題の資料を指すキーワード、著者名)等を確認できます。

資料種別
図書
タイトルよみ
अमर कोषः : श्रीमत् अमरसिंह विरचितं नामन् लिङ्ग अनुशासनम् : अनेक अर्थः ध्वनिः मञ्जरी द्वि रूप कोषैक अक्षर कोषैश् च सम् उपबृंहितः : रत्न प्रभा आख्य संस्कृत व्याख्यया हिन्दी टिप्पणी आदि भिष् च विभूषितः
著者・編者
व्याख्याकार, ब्रह्मानन्द त्रिपाठी
出版年月日等
c2008
出版年(W3CDTF)
2008
大きさ
18 cm
並列タイトル等
श्रीमदमरसिंहविरचितः नामलिङ्गानुशासनं नाम अमरकोषः
Amarakosa : Nāmaliṅgānuśāsanam of Amarasiṁha : enlarged with Anekarthadhvanimanjari, Dwiroopa-Kosha and Ekakshara-Kosha, edited with "Ratnaprabha"--Sanskrit & Hindi commentaries