書店で探す
全国の図書館の所蔵
国立国会図書館以外の全国の図書館の所蔵状況を表示します。
所蔵のある図書館から取寄せることが可能かなど、資料の利用方法は、ご自身が利用されるお近くの図書館へご相談ください
書店で探す
書誌情報
この資料の詳細や典拠(同じ主題の資料を指すキーワード、著者名)等を確認できます。
- 資料種別
- 図書
- タイトルよみ
- हर्ष चरितम् : गजेन्द्रगडकर उपाव्हेन [i.e. गजेन्द्रगडकर उपाह्वेन ] धीरेन्द्र आचार्य पुत्रेण सेतुमाधवेन विरचिता बालबोधिनी आख्यया टीकया समलङ्कृतम्
- 著者・編者
- बाणभट्टप्रणीतम् ; तत्कनीयसा भ्रात्रा राघवेन्द्राचार्यापरनामकश्रीमद्बालाचार्यात्मजेन अश्वत्थाम्ना आङ्ग्लोपोद्धातटिप्पण्यादिभिश्च परिष्कृतम्
- 著者標目
- 出版事項
- 出版年月日等
- [192-?]
- 大きさ
- 21-24 cm
- 並列タイトル等
- The Harshacharita of Banabhatta : edited with Sanskrit commentary (Balabodhini)
- 出版地(国名コード)
- ii